A 980-51 Nṛsiṃhasundarīkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 980/51
Title: Nṛsiṃhasundarīkavaca
Dimensions: 17.6 x 8.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/26
Remarks: as Saṃmīlanatantra; B 538/40


Reel No. A 980-51 Inventory No. 48677

Reel No.: A 980/51

Title Nṛsiṃhasundarīkavaca

Remarks ascribed to Saṃmīlanataṃtra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper, loose

State complete

Size 17.6 x 8.5 cm

Folios 11

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the abbreviation nṛ. suṃ. ka. and in the lower right-hand margin under the word śriḥ

Place of Deposit NAK

Accession No. 2/343

Manuscript Features

On the back cover-leaf there is a stamp of Chandra Shumshere and śrīlakṣminṛsiṃhasundarīkavaca is written.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīsuṃdarīnṛsiṃhāya namaḥ ||

kailāsaśikharāsīnaṃ śaṃkaraṃ candraśekharaṃ ||

uvāca pārvatī devī praṇamya śirasā śivaṃ || 1 ||

śrīdevy uvāca ||

deva deva mahādeva bhaktānugrahakāraka ||

tvatprasādān mayā nātha śrutāni vividhāni ca || 2 ||

kavacāni bahūnīha nānāsiddhikarāṇi ca ||

idānīṃ śrotum icchāmi kavacaṃ paramādbhutaṃ || 3 ||

śrīman nṛsiṃhasuṃdaryāḥ sarvasiddhipradāyakaṃ || (fol. 1v1–2r2)

End

idaṃ rahasyaṃ paramaṃ nākhyeyaṃ yasya kasyacit ||

śaṭhāya paraśiṣyāya paradāraratāya ca || 57 ||

dāṃbhikāya kuśīlāya niṃdakāya durātmane ||

gurubhaktivihīnāya cuṃbakāya tathaiva ca || 58 ||

prāṇāṃte pi na dātavyaṃ kavacaṃ manmukhoditaṃ ||

tava snehān mayā khyātaṃ triṣu lokeṣu durllabhaṃ || 59 ||

kavacaṃ devadeveśi gopanīyaṃ prayatnataḥ || || ❁ || (fol. 10v2–*11r3)

Colophon

iti śrīsaṃmīlanataṃtre mahāsiddhiprade umāmaheśvarasaṃvāde śrīnṛsiṃhasuṃdarīkavacam || ❁ || || śrīnṛsiṃhāya namaḥ || || (fol. *11r3–5)

Microfilm Details

Reel No. A 980/51

Date of Filming 10-02-1985

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 3v–4r and 8v–9r

Catalogued by RT

Date 31-08-2006

Bibliography